સૂર્યનારાયણ સ્તોત્ર..


नम: सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरंचिनारायणशंकरात्मने ।।1।।

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम ।
दारिद्रयदु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम ।।2।।

यन्मण्डलंदेवगणै: सुपूजितं विप्रै: स्तुतं भावनमुक्तिकोविदम ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम ।।3।।

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरुपम ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यं ।।4।।

यन्मण्डलं गूढ़मतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्य़ं ।।5।।

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजु:सामसु संप्रगीतम ।
प्रकाशितं येन च भूर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यं ।।6।।

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघ: ।
यद्योगिनो योगजुषां च संघ: पुनातु मां तत्सवितुर्वरेण्यं ।।7।।

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्व कुर्यादिह मर्त्यलोके ।
यत्काल कल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्य़ं ।।8।।

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम ।
यस्मिजंगत्संहरतेsखिलं च पुनातु मां तत्सवितुर्वरेण्यं ।।9।।

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्वम ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यं ।।10।।

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघा: ।
यन्मण्डलं वेदविद: स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यं ।।11।।

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यं ।
तत्स्र्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यं ।।12।।

Comments

Popular posts from this blog

આજે અગિયારસ છે જાણો વિશેષ.

30 સેકંડ નો ખેલ. ઝડપ ની મજા મોત ની સજા..

આજનું રાશિ ભવિષ્ય તથા પંચાગ (૦૧/૧૧/૨૦૨૦)